Mantras for Sun (Ravi)


रवि स्तोत्रं

ज्याकुसुम संकाशं काश्यपेयं महान्युतिं ।
तमोरिं सर्वपापाघ्नं प्रणतोस्मि दिवाकरं ।।

रवि पीड़ाहर स्तोत्रं

ग्रहाणमादित्योलोकरक्षणकारकः ।
विषमस्थानसंभूताम् पीड़ां हरतु मे रविः ।।

रवि गायत्री मंत्र

ॐ भास्कराय विदमहे ज्योतिष्कराय धीमही ।
तन्नो आदित्य प्रचोदयात् ।।
रवि बीज मंत्र

ऊँ ह्रां ह्रां ह्रीं ह्रौं सः आदित्याय नमः ।।


Mantras for Moon ( Chandra)


चंद्र स्तोत्रं

दधि शंखतुषाराभम क्षीरोदार्णव संभवम् ।
नमामि शशिनाम् सोमम् शभोर्मुकुट भूषणम् ।।

चंद्र पीड़ाहर स्तोत्रं

रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः ।
विषमस्थानसंभूताम् पीड़ाम् हरतु मे विधुः ।।

चंद्र गायत्री मंत्र

ॐ सोमराजाय विद्महे महाराजाय धीमही ।
तन्नश्चन्द्र प्रचोदयात् ।।
चंद्र बीज मंत्र

ॐ श्रीं श्रिं श्रौं सः चंद्राय नमः ।।


Mantras for Mars (Mangal/Kuja)


अङ्गारक स्तोत्रं

धरणी गर्भसंभूतम् विघुत्कांति समप्रभं ।
कुमारम् शक्तिहस्तं च मँगलम् प्रणमाम्यहं ।।

अङ्गारक पीड़ाहर स्तोत्रं

भूमिपुत्रो महातेजो जगताम भयनुत्सदा ।
वृष्टिकृदृष्टिहरतार्च पीड़ाँ हरतु मे कुजः ।।

अङ्गारक गायत्री मंत्र

ऊँ अङ् गारकाय विद् महे शक्तिहस्ताय धीमही ।
तन्नो भौम प्रचोदयात् ।।

अङ्गारक बीज मंत्र

ऊँ क्रां क्रीं क्रौं सहः भौमाय नमः ।।


Mantras for Mercury (Budha)


बुध स्तोत्रं

थ्प्रयगुकलिकाश्षामं रूपेणप्रतिमं बुधं ।
सौम्यं सौम्यगुणोपेतं तं बुंधं प्रणमाम्हम् ।।

बुध पीड़ाहर स्तोत्रं

उत्पातरूपी जगतां चंद्रपुत्रो महाद्युति: ।
सूर्यप्रियकरो विद्वान्पीड़ाम् हरतु मे बुधः ।।

बुध गायत्री स्तोत्रं

ॐ गजध्वजाय विद्महे सोमहस्ताय धीमहि ।
तन्नो बुधं प्रचोदयात् ।।

बुध बीज मंत्र

ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः ।।


Mantras for Jupiter (Guru)


गुरु स्तोत्रं

देवानांच ऋषिणांच गुरुं कांचनसन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ।।

गुरू पीड़ाहर स्तोत्रं

देवमंत्रि विशालाक्षः सदा लोहिते रतः ।
अनेकशिष्यसपूर्णः पीड़ां हरतु मे गुरूः ।।

गायत्री मंत्र

ऊँ आंगिरसाय विद् महे सूराचार्याय धीमही ।
तन्नो गुरू प्रचोदयात् ।।

गुरु बीज मंत्र

ॐ ग्रां ग्रीं ग्रौं सहः गुरूवे नमः ।।


Mantras for Venus (Sukra)


शुक्र स्तोत्रं

हिमकुंदमृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्रप्रवक्तरं भार्गवं प्रणमाम्यहं ।।

शुक्र पीड़ाहर स्तोत्रं

दैत्यमंत्रि गुरूस्तेषां प्रणवश्च महाद्युतिः ।
प्रभुस्ताराग्रहाणां च पीड़ां हरतु मे भृगुः ।।

शुक्र गायत्री मंत्र

ऊं भार्गवाय विद् महे असुराचार्याय धीमही ।
तन्नो शुक्र प्रचोदयात् ॥

शुक्र बीज मंत्र

ॐ द्रां द्रीं द्रौं सः शुक्राय नमः ।।


Mantras for Saturn (Shani)


शनि स्तोत्रं

नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्ताडसंभूतं नमामि शनैश्चरं ।।

शनि पीड़ाहर स्तोत्रं

सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः ।
छीर्घचारः प्रसन्नात्म पीड़ां हरतु मे शनिः ।।

शनि गायत्री मंत्र

ॐ शनैश्चराय विद् महे छायापुत्राय धीमही ।
तन्नो मंदः प्रचोदयात् ।।

शनि बीज मंत्र

ॐ प्रां प्रीं प्रौं सः शनैश्चराय नमः ।।


Mantras for North Node (Rahu)


राहु स्तोत्रं

अर्धकायं महावीर्य चंद्रादित्यविमर्धनं ।
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ।।

राहु पीड़ाहर स्तोत्रं

महाशीर्षो महावक्त्रो दीर्घदंष्ट्रो महाबलः ।
अतनुश्चोर्ध्वकेशष्च पीड़ां हरतु मे शिखी ।।

राहु गायत्री मंत्र

ॐ नगध्वजाय विद्महे पद् महस्ताय धीमही ।
तन्नो राहु प्रचोदयात् ।।

राहु बीज मंत्र

ॐ भ्रां भ्रीं भ्रौं सः राहवे नमः ।।


Mantras for South Node (Ketu)


केतु स्तोत्रं

फलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घौरं तम् केतुं प्रणमाम्यहम् ।।

केतु पीड़ाहर स्तोत्रं

अनेकरूप वर्णैश्च शतशोथ सहस्त्रशः ।
उत्पातरूपी जगताँ पीड़ाँ हरतु मे तमः ।।

केतु गायत्री मंत्र

ॐ जैमिनी गोत्राय विद्महे धूम्रवर्णाय धीमही ।
तन्नो केतु प्रचोदयात् ।।

केतु बीज मंत्र

ऊँ स्राँ स्रीं स्रौं सः केतवे नमः ।।




Birth Data
Language
Select Language